Primera serie de Ashtanga Vinyasa Yoga

Primera serie de Ashtanga Vinyasa Yoga o también conocida como Yoga Chikitsa (Yoga Terapeutico). Es un proceso de sanación, limpieza y tonificación para el cuerpo, mente y los sentidos. Para profundizar el efecto de purificación es importante aprender Tristana y utilizarla durante la práctica. 


Mantra inicial

Om
vande  gurunam charanaravinde
sandarshita svatma sukhavabhode
nishreyase jangalikayamane
samsara halahala mohashantyai
abahu purushakaram
sankachakrasi dharinam
sahasra shirasam svetam
pranamami patanjalim
Om



Prathama Sūrya Namaskāra 

“El Sūrya Namaskāra es necesario en la práctica del yoga para ayudar a enfocar la mente. Si el estudiante no fija la mente, empujando el cuerpo en la práctica del yoga, no podrá evitar lastimarse.” 
Shri. Krishna Pattabhi Jois


Dwitya Sūrya Namaskāra

Asanas de pie
  Pādānguṣṭhāsana
  Pādahastāsana
  Trikoṇāsanas
  Pārshvakoṇāsana
  Prasārita Pādottānāsana
  Pārśvottānāsana

Primera serie
  Utthita Hasta Pādānguṣṭhāsana
  Ardha Baddha Padmottānāsana
  Uttkaṭāsana
  Vīrabhadrāsana
  Daṇḍāsana
  Paścimottānāsana
  Pūrvottānāsana
  Ardha Baddha Padma Paścimottānāsana
  Tiryaṅ Mukha Eka Pāda Paścimottānāsana
  Jānu Śīrṣāsana
  Marīcyāsana
  Nāvāsana
  Bhujapīḍāsana
  Kūrmāsana
  Supta Kūrmāsana
  Garbha Piṇḍāsana
  Kukkuṭāsana
  Baddha Koṇāsana
  Upaviṣṭha Koṇāsana
  Supta Koṇāsana
  Supta Pādānguṣṭhāsana
  Ubhaya Pādānguṣṭhāsana
  Ūrdhva Mukha Paścimottānāsana
  Setu Bandhāsana

Secuencia final
  Ūrdhva Dhanurāsana
  Paścimottānāsana
  Sālamba Sarvāṅgāsana
  Halāsana
  Karna Pīḍāsana
  Ūrdhva Padmāsana
  Piṇḍāsana
  Matsyāsana
  Uttāna Pādāsana
  Śīrṣāsana
  Ūrdhva Daṇḍāsana
  Bālāsana
  Baddha Padmāsana
  Yoga Mudrā
  Padmāsana
  Utplutiḥ
  Śavāsana

Mantra final


Om

Swasthi-praja bhyam pari pala yantam

Nya-yena margena mahi-mahishaha

Go-bramanebhyaha-shuhamastu-niyam

Lokaha-samastha sukhino bhavanthu


Om
Shanti Shanti Shantihi

No hay comentarios:

Publicar un comentario